A 177-13 Matasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/13
Title: Matasāratantra
Dimensions: 30 x 12 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4956
Remarks:


Reel No. A 177-13 Inventory No. 37924

Title Matasāratantra

Author Gaganānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 12.0 cm

Folios 28

Lines per Folio 11

Foliation figures in the upper left-hand margin under the title matasāraḥ and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4956

Manuscript Features

Excerpts

Beginning

oṃ namaḥ ||

śrīnāthapādukebhyo namaḥ ||

kailāśaśikharāsīnaṃ trikūṭaśakti -///-

-\\\ tadā///- kakoṭīnāṃ sāmākāras tu (2) karṇikam ||

ta///- kaulikī mahī idṛśaṃ tu devaṃ dṛṣṭvā laghvī

-///praṇato bhūtvā avatīrya sthitāgrataḥ |

(3) -/// atipālaṃ ca rūpakam || (fol. 1v1–3)

End

prādurbhūtaṃ tatas taṃ prati maya (!) vilaset pādmakiṃjalkavarṇaṃ

māyāśaktibhagākhyā sakalasukha(6)mayī kubjikākhyāṃ namāmi || 13 ||

paṃcāśatkoṭimaṃtrāḥ prathitamuramahāścaryavīryasvabhābhā vidyastās (!) tābhidheyaṃ tribhuvananamitaṃ sthāvaraṃ jaṃgamaṃ ca pāśastomā(7)dibhīmāpaśudhunanakārāvajramāmaho-///-niyataṃ śrīgurur yasya tuṣṭaḥ || 14 (fol. 28r5–7)

«Sub-colophon:»

śrīgaganānaṃdaviracitaṃ devīstotraṃ samāptam iti (fol. 28r7)

Microfilm Details

Reel No. A 177/13

Date of Filming 25-10-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 27v–28r

Catalogued by

Date 14-03-2007

Bibliography